सुबन्तावली ?भट्टफल्गुन

Roma

पुमान्एकद्विबहु
प्रथमाभट्टफल्गुनः भट्टफल्गुनौ भट्टफल्गुनाः
सम्बोधनम्भट्टफल्गुन भट्टफल्गुनौ भट्टफल्गुनाः
द्वितीयाभट्टफल्गुनम् भट्टफल्गुनौ भट्टफल्गुनान्
तृतीयाभट्टफल्गुनेन भट्टफल्गुनाभ्याम् भट्टफल्गुनैः भट्टफल्गुनेभिः
चतुर्थीभट्टफल्गुनाय भट्टफल्गुनाभ्याम् भट्टफल्गुनेभ्यः
पञ्चमीभट्टफल्गुनात् भट्टफल्गुनाभ्याम् भट्टफल्गुनेभ्यः
षष्ठीभट्टफल्गुनस्य भट्टफल्गुनयोः भट्टफल्गुनानाम्
सप्तमीभट्टफल्गुने भट्टफल्गुनयोः भट्टफल्गुनेषु

समास भट्टफल्गुन

अव्यय ॰भट्टफल्गुनम् ॰भट्टफल्गुनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria