Declension table of ?bhṛtyaparamāṇu

Deva

MasculineSingularDualPlural
Nominativebhṛtyaparamāṇuḥ bhṛtyaparamāṇū bhṛtyaparamāṇavaḥ
Vocativebhṛtyaparamāṇo bhṛtyaparamāṇū bhṛtyaparamāṇavaḥ
Accusativebhṛtyaparamāṇum bhṛtyaparamāṇū bhṛtyaparamāṇūn
Instrumentalbhṛtyaparamāṇunā bhṛtyaparamāṇubhyām bhṛtyaparamāṇubhiḥ
Dativebhṛtyaparamāṇave bhṛtyaparamāṇubhyām bhṛtyaparamāṇubhyaḥ
Ablativebhṛtyaparamāṇoḥ bhṛtyaparamāṇubhyām bhṛtyaparamāṇubhyaḥ
Genitivebhṛtyaparamāṇoḥ bhṛtyaparamāṇvoḥ bhṛtyaparamāṇūnām
Locativebhṛtyaparamāṇau bhṛtyaparamāṇvoḥ bhṛtyaparamāṇuṣu

Compound bhṛtyaparamāṇu -

Adverb -bhṛtyaparamāṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria