सुबन्तावली ?भृत्यपरमाणु

Roma

पुमान्एकद्विबहु
प्रथमाभृत्यपरमाणुः भृत्यपरमाणू भृत्यपरमाणवः
सम्बोधनम्भृत्यपरमाणो भृत्यपरमाणू भृत्यपरमाणवः
द्वितीयाभृत्यपरमाणुम् भृत्यपरमाणू भृत्यपरमाणून्
तृतीयाभृत्यपरमाणुना भृत्यपरमाणुभ्याम् भृत्यपरमाणुभिः
चतुर्थीभृत्यपरमाणवे भृत्यपरमाणुभ्याम् भृत्यपरमाणुभ्यः
पञ्चमीभृत्यपरमाणोः भृत्यपरमाणुभ्याम् भृत्यपरमाणुभ्यः
षष्ठीभृत्यपरमाणोः भृत्यपरमाण्वोः भृत्यपरमाणूनाम्
सप्तमीभृत्यपरमाणौ भृत्यपरमाण्वोः भृत्यपरमाणुषु

समास भृत्यपरमाणु

अव्यय ॰भृत्यपरमाणु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria