Declension table of ?bhṛtyajana

Deva

MasculineSingularDualPlural
Nominativebhṛtyajanaḥ bhṛtyajanau bhṛtyajanāḥ
Vocativebhṛtyajana bhṛtyajanau bhṛtyajanāḥ
Accusativebhṛtyajanam bhṛtyajanau bhṛtyajanān
Instrumentalbhṛtyajanena bhṛtyajanābhyām bhṛtyajanaiḥ bhṛtyajanebhiḥ
Dativebhṛtyajanāya bhṛtyajanābhyām bhṛtyajanebhyaḥ
Ablativebhṛtyajanāt bhṛtyajanābhyām bhṛtyajanebhyaḥ
Genitivebhṛtyajanasya bhṛtyajanayoḥ bhṛtyajanānām
Locativebhṛtyajane bhṛtyajanayoḥ bhṛtyajaneṣu

Compound bhṛtyajana -

Adverb -bhṛtyajanam -bhṛtyajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria