सुबन्तावली ?भृत्यजन

Roma

पुमान्एकद्विबहु
प्रथमाभृत्यजनः भृत्यजनौ भृत्यजनाः
सम्बोधनम्भृत्यजन भृत्यजनौ भृत्यजनाः
द्वितीयाभृत्यजनम् भृत्यजनौ भृत्यजनान्
तृतीयाभृत्यजनेन भृत्यजनाभ्याम् भृत्यजनैः भृत्यजनेभिः
चतुर्थीभृत्यजनाय भृत्यजनाभ्याम् भृत्यजनेभ्यः
पञ्चमीभृत्यजनात् भृत्यजनाभ्याम् भृत्यजनेभ्यः
षष्ठीभृत्यजनस्य भृत्यजनयोः भृत्यजनानाम्
सप्तमीभृत्यजने भृत्यजनयोः भृत्यजनेषु

समास भृत्यजन

अव्यय ॰भृत्यजनम् ॰भृत्यजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria