Declension table of ?bhṛtyabharaṇa

Deva

NeuterSingularDualPlural
Nominativebhṛtyabharaṇam bhṛtyabharaṇe bhṛtyabharaṇāni
Vocativebhṛtyabharaṇa bhṛtyabharaṇe bhṛtyabharaṇāni
Accusativebhṛtyabharaṇam bhṛtyabharaṇe bhṛtyabharaṇāni
Instrumentalbhṛtyabharaṇena bhṛtyabharaṇābhyām bhṛtyabharaṇaiḥ
Dativebhṛtyabharaṇāya bhṛtyabharaṇābhyām bhṛtyabharaṇebhyaḥ
Ablativebhṛtyabharaṇāt bhṛtyabharaṇābhyām bhṛtyabharaṇebhyaḥ
Genitivebhṛtyabharaṇasya bhṛtyabharaṇayoḥ bhṛtyabharaṇānām
Locativebhṛtyabharaṇe bhṛtyabharaṇayoḥ bhṛtyabharaṇeṣu

Compound bhṛtyabharaṇa -

Adverb -bhṛtyabharaṇam -bhṛtyabharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria