सुबन्तावली ?भृत्यभरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाभृत्यभरणम् भृत्यभरणे भृत्यभरणानि
सम्बोधनम्भृत्यभरण भृत्यभरणे भृत्यभरणानि
द्वितीयाभृत्यभरणम् भृत्यभरणे भृत्यभरणानि
तृतीयाभृत्यभरणेन भृत्यभरणाभ्याम् भृत्यभरणैः
चतुर्थीभृत्यभरणाय भृत्यभरणाभ्याम् भृत्यभरणेभ्यः
पञ्चमीभृत्यभरणात् भृत्यभरणाभ्याम् भृत्यभरणेभ्यः
षष्ठीभृत्यभरणस्य भृत्यभरणयोः भृत्यभरणानाम्
सप्तमीभृत्यभरणे भृत्यभरणयोः भृत्यभरणेषु

समास भृत्यभरण

अव्यय ॰भृत्यभरणम् ॰भृत्यभरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria