Declension table of ?bhṛgvaṅgirovid

Deva

MasculineSingularDualPlural
Nominativebhṛgvaṅgirovit bhṛgvaṅgirovidau bhṛgvaṅgirovidaḥ
Vocativebhṛgvaṅgirovit bhṛgvaṅgirovidau bhṛgvaṅgirovidaḥ
Accusativebhṛgvaṅgirovidam bhṛgvaṅgirovidau bhṛgvaṅgirovidaḥ
Instrumentalbhṛgvaṅgirovidā bhṛgvaṅgirovidbhyām bhṛgvaṅgirovidbhiḥ
Dativebhṛgvaṅgirovide bhṛgvaṅgirovidbhyām bhṛgvaṅgirovidbhyaḥ
Ablativebhṛgvaṅgirovidaḥ bhṛgvaṅgirovidbhyām bhṛgvaṅgirovidbhyaḥ
Genitivebhṛgvaṅgirovidaḥ bhṛgvaṅgirovidoḥ bhṛgvaṅgirovidām
Locativebhṛgvaṅgirovidi bhṛgvaṅgirovidoḥ bhṛgvaṅgirovitsu

Compound bhṛgvaṅgirovit -

Adverb -bhṛgvaṅgirovit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria