सुबन्तावली ?भृग्वङ्गिरोविद्

Roma

पुमान्एकद्विबहु
प्रथमाभृग्वङ्गिरोवित् भृग्वङ्गिरोविदौ भृग्वङ्गिरोविदः
सम्बोधनम्भृग्वङ्गिरोवित् भृग्वङ्गिरोविदौ भृग्वङ्गिरोविदः
द्वितीयाभृग्वङ्गिरोविदम् भृग्वङ्गिरोविदौ भृग्वङ्गिरोविदः
तृतीयाभृग्वङ्गिरोविदा भृग्वङ्गिरोविद्भ्याम् भृग्वङ्गिरोविद्भिः
चतुर्थीभृग्वङ्गिरोविदे भृग्वङ्गिरोविद्भ्याम् भृग्वङ्गिरोविद्भ्यः
पञ्चमीभृग्वङ्गिरोविदः भृग्वङ्गिरोविद्भ्याम् भृग्वङ्गिरोविद्भ्यः
षष्ठीभृग्वङ्गिरोविदः भृग्वङ्गिरोविदोः भृग्वङ्गिरोविदाम्
सप्तमीभृग्वङ्गिरोविदि भृग्वङ्गिरोविदोः भृग्वङ्गिरोवित्सु

समास भृग्वङ्गिरोवित्

अव्यय ॰भृग्वङ्गिरोवित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria