Declension table of ?bhṛguśārdūla

Deva

MasculineSingularDualPlural
Nominativebhṛguśārdūlaḥ bhṛguśārdūlau bhṛguśārdūlāḥ
Vocativebhṛguśārdūla bhṛguśārdūlau bhṛguśārdūlāḥ
Accusativebhṛguśārdūlam bhṛguśārdūlau bhṛguśārdūlān
Instrumentalbhṛguśārdūlena bhṛguśārdūlābhyām bhṛguśārdūlaiḥ bhṛguśārdūlebhiḥ
Dativebhṛguśārdūlāya bhṛguśārdūlābhyām bhṛguśārdūlebhyaḥ
Ablativebhṛguśārdūlāt bhṛguśārdūlābhyām bhṛguśārdūlebhyaḥ
Genitivebhṛguśārdūlasya bhṛguśārdūlayoḥ bhṛguśārdūlānām
Locativebhṛguśārdūle bhṛguśārdūlayoḥ bhṛguśārdūleṣu

Compound bhṛguśārdūla -

Adverb -bhṛguśārdūlam -bhṛguśārdūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria