सुबन्तावली ?भृगुशार्दूल

Roma

पुमान्एकद्विबहु
प्रथमाभृगुशार्दूलः भृगुशार्दूलौ भृगुशार्दूलाः
सम्बोधनम्भृगुशार्दूल भृगुशार्दूलौ भृगुशार्दूलाः
द्वितीयाभृगुशार्दूलम् भृगुशार्दूलौ भृगुशार्दूलान्
तृतीयाभृगुशार्दूलेन भृगुशार्दूलाभ्याम् भृगुशार्दूलैः भृगुशार्दूलेभिः
चतुर्थीभृगुशार्दूलाय भृगुशार्दूलाभ्याम् भृगुशार्दूलेभ्यः
पञ्चमीभृगुशार्दूलात् भृगुशार्दूलाभ्याम् भृगुशार्दूलेभ्यः
षष्ठीभृगुशार्दूलस्य भृगुशार्दूलयोः भृगुशार्दूलानाम्
सप्तमीभृगुशार्दूले भृगुशार्दूलयोः भृगुशार्दूलेषु

समास भृगुशार्दूल

अव्यय ॰भृगुशार्दूलम् ॰भृगुशार्दूलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria