Declension table of ?bhṛgutīrthamāhātmya

Deva

NeuterSingularDualPlural
Nominativebhṛgutīrthamāhātmyam bhṛgutīrthamāhātmye bhṛgutīrthamāhātmyāni
Vocativebhṛgutīrthamāhātmya bhṛgutīrthamāhātmye bhṛgutīrthamāhātmyāni
Accusativebhṛgutīrthamāhātmyam bhṛgutīrthamāhātmye bhṛgutīrthamāhātmyāni
Instrumentalbhṛgutīrthamāhātmyena bhṛgutīrthamāhātmyābhyām bhṛgutīrthamāhātmyaiḥ
Dativebhṛgutīrthamāhātmyāya bhṛgutīrthamāhātmyābhyām bhṛgutīrthamāhātmyebhyaḥ
Ablativebhṛgutīrthamāhātmyāt bhṛgutīrthamāhātmyābhyām bhṛgutīrthamāhātmyebhyaḥ
Genitivebhṛgutīrthamāhātmyasya bhṛgutīrthamāhātmyayoḥ bhṛgutīrthamāhātmyānām
Locativebhṛgutīrthamāhātmye bhṛgutīrthamāhātmyayoḥ bhṛgutīrthamāhātmyeṣu

Compound bhṛgutīrthamāhātmya -

Adverb -bhṛgutīrthamāhātmyam -bhṛgutīrthamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria