सुबन्तावली ?भृगुतीर्थमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाभृगुतीर्थमाहात्म्यम् भृगुतीर्थमाहात्म्ये भृगुतीर्थमाहात्म्यानि
सम्बोधनम्भृगुतीर्थमाहात्म्य भृगुतीर्थमाहात्म्ये भृगुतीर्थमाहात्म्यानि
द्वितीयाभृगुतीर्थमाहात्म्यम् भृगुतीर्थमाहात्म्ये भृगुतीर्थमाहात्म्यानि
तृतीयाभृगुतीर्थमाहात्म्येन भृगुतीर्थमाहात्म्याभ्याम् भृगुतीर्थमाहात्म्यैः
चतुर्थीभृगुतीर्थमाहात्म्याय भृगुतीर्थमाहात्म्याभ्याम् भृगुतीर्थमाहात्म्येभ्यः
पञ्चमीभृगुतीर्थमाहात्म्यात् भृगुतीर्थमाहात्म्याभ्याम् भृगुतीर्थमाहात्म्येभ्यः
षष्ठीभृगुतीर्थमाहात्म्यस्य भृगुतीर्थमाहात्म्ययोः भृगुतीर्थमाहात्म्यानाम्
सप्तमीभृगुतीर्थमाहात्म्ये भृगुतीर्थमाहात्म्ययोः भृगुतीर्थमाहात्म्येषु

समास भृगुतीर्थमाहात्म्य

अव्यय ॰भृगुतीर्थमाहात्म्यम् ॰भृगुतीर्थमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria