Declension table of ?bhṛgukṣetramāhātmya

Deva

NeuterSingularDualPlural
Nominativebhṛgukṣetramāhātmyam bhṛgukṣetramāhātmye bhṛgukṣetramāhātmyāni
Vocativebhṛgukṣetramāhātmya bhṛgukṣetramāhātmye bhṛgukṣetramāhātmyāni
Accusativebhṛgukṣetramāhātmyam bhṛgukṣetramāhātmye bhṛgukṣetramāhātmyāni
Instrumentalbhṛgukṣetramāhātmyena bhṛgukṣetramāhātmyābhyām bhṛgukṣetramāhātmyaiḥ
Dativebhṛgukṣetramāhātmyāya bhṛgukṣetramāhātmyābhyām bhṛgukṣetramāhātmyebhyaḥ
Ablativebhṛgukṣetramāhātmyāt bhṛgukṣetramāhātmyābhyām bhṛgukṣetramāhātmyebhyaḥ
Genitivebhṛgukṣetramāhātmyasya bhṛgukṣetramāhātmyayoḥ bhṛgukṣetramāhātmyānām
Locativebhṛgukṣetramāhātmye bhṛgukṣetramāhātmyayoḥ bhṛgukṣetramāhātmyeṣu

Compound bhṛgukṣetramāhātmya -

Adverb -bhṛgukṣetramāhātmyam -bhṛgukṣetramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria