सुबन्तावली ?भृगुक्षेत्रमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाभृगुक्षेत्रमाहात्म्यम् भृगुक्षेत्रमाहात्म्ये भृगुक्षेत्रमाहात्म्यानि
सम्बोधनम्भृगुक्षेत्रमाहात्म्य भृगुक्षेत्रमाहात्म्ये भृगुक्षेत्रमाहात्म्यानि
द्वितीयाभृगुक्षेत्रमाहात्म्यम् भृगुक्षेत्रमाहात्म्ये भृगुक्षेत्रमाहात्म्यानि
तृतीयाभृगुक्षेत्रमाहात्म्येन भृगुक्षेत्रमाहात्म्याभ्याम् भृगुक्षेत्रमाहात्म्यैः
चतुर्थीभृगुक्षेत्रमाहात्म्याय भृगुक्षेत्रमाहात्म्याभ्याम् भृगुक्षेत्रमाहात्म्येभ्यः
पञ्चमीभृगुक्षेत्रमाहात्म्यात् भृगुक्षेत्रमाहात्म्याभ्याम् भृगुक्षेत्रमाहात्म्येभ्यः
षष्ठीभृगुक्षेत्रमाहात्म्यस्य भृगुक्षेत्रमाहात्म्ययोः भृगुक्षेत्रमाहात्म्यानाम्
सप्तमीभृगुक्षेत्रमाहात्म्ये भृगुक्षेत्रमाहात्म्ययोः भृगुक्षेत्रमाहात्म्येषु

समास भृगुक्षेत्रमाहात्म्य

अव्यय ॰भृगुक्षेत्रमाहात्म्यम् ॰भृगुक्षेत्रमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria