Declension table of ?bhṛṅgavallabha

Deva

MasculineSingularDualPlural
Nominativebhṛṅgavallabhaḥ bhṛṅgavallabhau bhṛṅgavallabhāḥ
Vocativebhṛṅgavallabha bhṛṅgavallabhau bhṛṅgavallabhāḥ
Accusativebhṛṅgavallabham bhṛṅgavallabhau bhṛṅgavallabhān
Instrumentalbhṛṅgavallabhena bhṛṅgavallabhābhyām bhṛṅgavallabhaiḥ bhṛṅgavallabhebhiḥ
Dativebhṛṅgavallabhāya bhṛṅgavallabhābhyām bhṛṅgavallabhebhyaḥ
Ablativebhṛṅgavallabhāt bhṛṅgavallabhābhyām bhṛṅgavallabhebhyaḥ
Genitivebhṛṅgavallabhasya bhṛṅgavallabhayoḥ bhṛṅgavallabhānām
Locativebhṛṅgavallabhe bhṛṅgavallabhayoḥ bhṛṅgavallabheṣu

Compound bhṛṅgavallabha -

Adverb -bhṛṅgavallabham -bhṛṅgavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria