सुबन्तावली ?भृङ्गवल्लभ

Roma

पुमान्एकद्विबहु
प्रथमाभृङ्गवल्लभः भृङ्गवल्लभौ भृङ्गवल्लभाः
सम्बोधनम्भृङ्गवल्लभ भृङ्गवल्लभौ भृङ्गवल्लभाः
द्वितीयाभृङ्गवल्लभम् भृङ्गवल्लभौ भृङ्गवल्लभान्
तृतीयाभृङ्गवल्लभेन भृङ्गवल्लभाभ्याम् भृङ्गवल्लभैः भृङ्गवल्लभेभिः
चतुर्थीभृङ्गवल्लभाय भृङ्गवल्लभाभ्याम् भृङ्गवल्लभेभ्यः
पञ्चमीभृङ्गवल्लभात् भृङ्गवल्लभाभ्याम् भृङ्गवल्लभेभ्यः
षष्ठीभृङ्गवल्लभस्य भृङ्गवल्लभयोः भृङ्गवल्लभानाम्
सप्तमीभृङ्गवल्लभे भृङ्गवल्लभयोः भृङ्गवल्लभेषु

समास भृङ्गवल्लभ

अव्यय ॰भृङ्गवल्लभम् ॰भृङ्गवल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria