Declension table of ?bhṛṅgarasa

Deva

MasculineSingularDualPlural
Nominativebhṛṅgarasaḥ bhṛṅgarasau bhṛṅgarasāḥ
Vocativebhṛṅgarasa bhṛṅgarasau bhṛṅgarasāḥ
Accusativebhṛṅgarasam bhṛṅgarasau bhṛṅgarasān
Instrumentalbhṛṅgarasena bhṛṅgarasābhyām bhṛṅgarasaiḥ bhṛṅgarasebhiḥ
Dativebhṛṅgarasāya bhṛṅgarasābhyām bhṛṅgarasebhyaḥ
Ablativebhṛṅgarasāt bhṛṅgarasābhyām bhṛṅgarasebhyaḥ
Genitivebhṛṅgarasasya bhṛṅgarasayoḥ bhṛṅgarasānām
Locativebhṛṅgarase bhṛṅgarasayoḥ bhṛṅgaraseṣu

Compound bhṛṅgarasa -

Adverb -bhṛṅgarasam -bhṛṅgarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria