सुबन्तावली ?भृङ्गरस

Roma

पुमान्एकद्विबहु
प्रथमाभृङ्गरसः भृङ्गरसौ भृङ्गरसाः
सम्बोधनम्भृङ्गरस भृङ्गरसौ भृङ्गरसाः
द्वितीयाभृङ्गरसम् भृङ्गरसौ भृङ्गरसान्
तृतीयाभृङ्गरसेन भृङ्गरसाभ्याम् भृङ्गरसैः भृङ्गरसेभिः
चतुर्थीभृङ्गरसाय भृङ्गरसाभ्याम् भृङ्गरसेभ्यः
पञ्चमीभृङ्गरसात् भृङ्गरसाभ्याम् भृङ्गरसेभ्यः
षष्ठीभृङ्गरसस्य भृङ्गरसयोः भृङ्गरसानाम्
सप्तमीभृङ्गरसे भृङ्गरसयोः भृङ्गरसेषु

समास भृङ्गरस

अव्यय ॰भृङ्गरसम् ॰भृङ्गरसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria