Declension table of ?bhṛṅgābhīṣṭa

Deva

MasculineSingularDualPlural
Nominativebhṛṅgābhīṣṭaḥ bhṛṅgābhīṣṭau bhṛṅgābhīṣṭāḥ
Vocativebhṛṅgābhīṣṭa bhṛṅgābhīṣṭau bhṛṅgābhīṣṭāḥ
Accusativebhṛṅgābhīṣṭam bhṛṅgābhīṣṭau bhṛṅgābhīṣṭān
Instrumentalbhṛṅgābhīṣṭena bhṛṅgābhīṣṭābhyām bhṛṅgābhīṣṭaiḥ bhṛṅgābhīṣṭebhiḥ
Dativebhṛṅgābhīṣṭāya bhṛṅgābhīṣṭābhyām bhṛṅgābhīṣṭebhyaḥ
Ablativebhṛṅgābhīṣṭāt bhṛṅgābhīṣṭābhyām bhṛṅgābhīṣṭebhyaḥ
Genitivebhṛṅgābhīṣṭasya bhṛṅgābhīṣṭayoḥ bhṛṅgābhīṣṭānām
Locativebhṛṅgābhīṣṭe bhṛṅgābhīṣṭayoḥ bhṛṅgābhīṣṭeṣu

Compound bhṛṅgābhīṣṭa -

Adverb -bhṛṅgābhīṣṭam -bhṛṅgābhīṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria