सुबन्तावली ?भृङ्गाभीष्ट

Roma

पुमान्एकद्विबहु
प्रथमाभृङ्गाभीष्टः भृङ्गाभीष्टौ भृङ्गाभीष्टाः
सम्बोधनम्भृङ्गाभीष्ट भृङ्गाभीष्टौ भृङ्गाभीष्टाः
द्वितीयाभृङ्गाभीष्टम् भृङ्गाभीष्टौ भृङ्गाभीष्टान्
तृतीयाभृङ्गाभीष्टेन भृङ्गाभीष्टाभ्याम् भृङ्गाभीष्टैः भृङ्गाभीष्टेभिः
चतुर्थीभृङ्गाभीष्टाय भृङ्गाभीष्टाभ्याम् भृङ्गाभीष्टेभ्यः
पञ्चमीभृङ्गाभीष्टात् भृङ्गाभीष्टाभ्याम् भृङ्गाभीष्टेभ्यः
षष्ठीभृङ्गाभीष्टस्य भृङ्गाभीष्टयोः भृङ्गाभीष्टानाम्
सप्तमीभृङ्गाभीष्टे भृङ्गाभीष्टयोः भृङ्गाभीष्टेषु

समास भृङ्गाभीष्ट

अव्यय ॰भृङ्गाभीष्टम् ॰भृङ्गाभीष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria