Declension table of bandhakatva

Deva

NeuterSingularDualPlural
Nominativebandhakatvam bandhakatve bandhakatvāni
Vocativebandhakatva bandhakatve bandhakatvāni
Accusativebandhakatvam bandhakatve bandhakatvāni
Instrumentalbandhakatvena bandhakatvābhyām bandhakatvaiḥ
Dativebandhakatvāya bandhakatvābhyām bandhakatvebhyaḥ
Ablativebandhakatvāt bandhakatvābhyām bandhakatvebhyaḥ
Genitivebandhakatvasya bandhakatvayoḥ bandhakatvānām
Locativebandhakatve bandhakatvayoḥ bandhakatveṣu

Compound bandhakatva -

Adverb -bandhakatvam -bandhakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria