Declension table of ?ballavayuvati

Deva

FeminineSingularDualPlural
Nominativeballavayuvatiḥ ballavayuvatī ballavayuvatayaḥ
Vocativeballavayuvate ballavayuvatī ballavayuvatayaḥ
Accusativeballavayuvatim ballavayuvatī ballavayuvatīḥ
Instrumentalballavayuvatyā ballavayuvatibhyām ballavayuvatibhiḥ
Dativeballavayuvatyai ballavayuvataye ballavayuvatibhyām ballavayuvatibhyaḥ
Ablativeballavayuvatyāḥ ballavayuvateḥ ballavayuvatibhyām ballavayuvatibhyaḥ
Genitiveballavayuvatyāḥ ballavayuvateḥ ballavayuvatyoḥ ballavayuvatīnām
Locativeballavayuvatyām ballavayuvatau ballavayuvatyoḥ ballavayuvatiṣu

Compound ballavayuvati -

Adverb -ballavayuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria