सुबन्तावली ?बल्लवयुवति

Roma

स्त्रीएकद्विबहु
प्रथमाबल्लवयुवतिः बल्लवयुवती बल्लवयुवतयः
सम्बोधनम्बल्लवयुवते बल्लवयुवती बल्लवयुवतयः
द्वितीयाबल्लवयुवतिम् बल्लवयुवती बल्लवयुवतीः
तृतीयाबल्लवयुवत्या बल्लवयुवतिभ्याम् बल्लवयुवतिभिः
चतुर्थीबल्लवयुवत्यै बल्लवयुवतये बल्लवयुवतिभ्याम् बल्लवयुवतिभ्यः
पञ्चमीबल्लवयुवत्याः बल्लवयुवतेः बल्लवयुवतिभ्याम् बल्लवयुवतिभ्यः
षष्ठीबल्लवयुवत्याः बल्लवयुवतेः बल्लवयुवत्योः बल्लवयुवतीनाम्
सप्तमीबल्लवयुवत्याम् बल्लवयुवतौ बल्लवयुवत्योः बल्लवयुवतिषु

समास बल्लवयुवति

अव्यय ॰बल्लवयुवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria