Declension table of ?balimahānarendrākhyāna

Deva

NeuterSingularDualPlural
Nominativebalimahānarendrākhyānam balimahānarendrākhyāne balimahānarendrākhyānāni
Vocativebalimahānarendrākhyāna balimahānarendrākhyāne balimahānarendrākhyānāni
Accusativebalimahānarendrākhyānam balimahānarendrākhyāne balimahānarendrākhyānāni
Instrumentalbalimahānarendrākhyānena balimahānarendrākhyānābhyām balimahānarendrākhyānaiḥ
Dativebalimahānarendrākhyānāya balimahānarendrākhyānābhyām balimahānarendrākhyānebhyaḥ
Ablativebalimahānarendrākhyānāt balimahānarendrākhyānābhyām balimahānarendrākhyānebhyaḥ
Genitivebalimahānarendrākhyānasya balimahānarendrākhyānayoḥ balimahānarendrākhyānānām
Locativebalimahānarendrākhyāne balimahānarendrākhyānayoḥ balimahānarendrākhyāneṣu

Compound balimahānarendrākhyāna -

Adverb -balimahānarendrākhyānam -balimahānarendrākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria