सुबन्तावली ?बलिमहानरेन्द्राख्यान

Roma

नपुंसकम्एकद्विबहु
प्रथमाबलिमहानरेन्द्राख्यानम् बलिमहानरेन्द्राख्याने बलिमहानरेन्द्राख्यानानि
सम्बोधनम्बलिमहानरेन्द्राख्यान बलिमहानरेन्द्राख्याने बलिमहानरेन्द्राख्यानानि
द्वितीयाबलिमहानरेन्द्राख्यानम् बलिमहानरेन्द्राख्याने बलिमहानरेन्द्राख्यानानि
तृतीयाबलिमहानरेन्द्राख्यानेन बलिमहानरेन्द्राख्यानाभ्याम् बलिमहानरेन्द्राख्यानैः
चतुर्थीबलिमहानरेन्द्राख्यानाय बलिमहानरेन्द्राख्यानाभ्याम् बलिमहानरेन्द्राख्यानेभ्यः
पञ्चमीबलिमहानरेन्द्राख्यानात् बलिमहानरेन्द्राख्यानाभ्याम् बलिमहानरेन्द्राख्यानेभ्यः
षष्ठीबलिमहानरेन्द्राख्यानस्य बलिमहानरेन्द्राख्यानयोः बलिमहानरेन्द्राख्यानानाम्
सप्तमीबलिमहानरेन्द्राख्याने बलिमहानरेन्द्राख्यानयोः बलिमहानरेन्द्राख्यानेषु

समास बलिमहानरेन्द्राख्यान

अव्यय ॰बलिमहानरेन्द्राख्यानम् ॰बलिमहानरेन्द्राख्यानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria