Declension table of ?balavīryaparākramā

Deva

FeminineSingularDualPlural
Nominativebalavīryaparākramā balavīryaparākrame balavīryaparākramāḥ
Vocativebalavīryaparākrame balavīryaparākrame balavīryaparākramāḥ
Accusativebalavīryaparākramām balavīryaparākrame balavīryaparākramāḥ
Instrumentalbalavīryaparākramayā balavīryaparākramābhyām balavīryaparākramābhiḥ
Dativebalavīryaparākramāyai balavīryaparākramābhyām balavīryaparākramābhyaḥ
Ablativebalavīryaparākramāyāḥ balavīryaparākramābhyām balavīryaparākramābhyaḥ
Genitivebalavīryaparākramāyāḥ balavīryaparākramayoḥ balavīryaparākramāṇām
Locativebalavīryaparākramāyām balavīryaparākramayoḥ balavīryaparākramāsu

Adverb -balavīryaparākramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria