सुबन्तावली ?बलवीर्यपराक्रमा

Roma

स्त्रीएकद्विबहु
प्रथमाबलवीर्यपराक्रमा बलवीर्यपराक्रमे बलवीर्यपराक्रमाः
सम्बोधनम्बलवीर्यपराक्रमे बलवीर्यपराक्रमे बलवीर्यपराक्रमाः
द्वितीयाबलवीर्यपराक्रमाम् बलवीर्यपराक्रमे बलवीर्यपराक्रमाः
तृतीयाबलवीर्यपराक्रमया बलवीर्यपराक्रमाभ्याम् बलवीर्यपराक्रमाभिः
चतुर्थीबलवीर्यपराक्रमायै बलवीर्यपराक्रमाभ्याम् बलवीर्यपराक्रमाभ्यः
पञ्चमीबलवीर्यपराक्रमायाः बलवीर्यपराक्रमाभ्याम् बलवीर्यपराक्रमाभ्यः
षष्ठीबलवीर्यपराक्रमायाः बलवीर्यपराक्रमयोः बलवीर्यपराक्रमाणाम्
सप्तमीबलवीर्यपराक्रमायाम् बलवीर्यपराक्रमयोः बलवीर्यपराक्रमासु

अव्यय ॰बलवीर्यपराक्रमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria