Declension table of ?balavayasanasaṅkula

Deva

NeuterSingularDualPlural
Nominativebalavayasanasaṅkulam balavayasanasaṅkule balavayasanasaṅkulāni
Vocativebalavayasanasaṅkula balavayasanasaṅkule balavayasanasaṅkulāni
Accusativebalavayasanasaṅkulam balavayasanasaṅkule balavayasanasaṅkulāni
Instrumentalbalavayasanasaṅkulena balavayasanasaṅkulābhyām balavayasanasaṅkulaiḥ
Dativebalavayasanasaṅkulāya balavayasanasaṅkulābhyām balavayasanasaṅkulebhyaḥ
Ablativebalavayasanasaṅkulāt balavayasanasaṅkulābhyām balavayasanasaṅkulebhyaḥ
Genitivebalavayasanasaṅkulasya balavayasanasaṅkulayoḥ balavayasanasaṅkulānām
Locativebalavayasanasaṅkule balavayasanasaṅkulayoḥ balavayasanasaṅkuleṣu

Compound balavayasanasaṅkula -

Adverb -balavayasanasaṅkulam -balavayasanasaṅkulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria