सुबन्तावली ?बलवयसनसङ्कुल

Roma

नपुंसकम्एकद्विबहु
प्रथमाबलवयसनसङ्कुलम् बलवयसनसङ्कुले बलवयसनसङ्कुलानि
सम्बोधनम्बलवयसनसङ्कुल बलवयसनसङ्कुले बलवयसनसङ्कुलानि
द्वितीयाबलवयसनसङ्कुलम् बलवयसनसङ्कुले बलवयसनसङ्कुलानि
तृतीयाबलवयसनसङ्कुलेन बलवयसनसङ्कुलाभ्याम् बलवयसनसङ्कुलैः
चतुर्थीबलवयसनसङ्कुलाय बलवयसनसङ्कुलाभ्याम् बलवयसनसङ्कुलेभ्यः
पञ्चमीबलवयसनसङ्कुलात् बलवयसनसङ्कुलाभ्याम् बलवयसनसङ्कुलेभ्यः
षष्ठीबलवयसनसङ्कुलस्य बलवयसनसङ्कुलयोः बलवयसनसङ्कुलानाम्
सप्तमीबलवयसनसङ्कुले बलवयसनसङ्कुलयोः बलवयसनसङ्कुलेषु

समास बलवयसनसङ्कुल

अव्यय ॰बलवयसनसङ्कुलम् ॰बलवयसनसङ्कुलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria