Declension table of ?bailvavanaka

Deva

NeuterSingularDualPlural
Nominativebailvavanakam bailvavanake bailvavanakāni
Vocativebailvavanaka bailvavanake bailvavanakāni
Accusativebailvavanakam bailvavanake bailvavanakāni
Instrumentalbailvavanakena bailvavanakābhyām bailvavanakaiḥ
Dativebailvavanakāya bailvavanakābhyām bailvavanakebhyaḥ
Ablativebailvavanakāt bailvavanakābhyām bailvavanakebhyaḥ
Genitivebailvavanakasya bailvavanakayoḥ bailvavanakānām
Locativebailvavanake bailvavanakayoḥ bailvavanakeṣu

Compound bailvavanaka -

Adverb -bailvavanakam -bailvavanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria