सुबन्तावली ?बैल्ववनक

Roma

नपुंसकम्एकद्विबहु
प्रथमाबैल्ववनकम् बैल्ववनके बैल्ववनकानि
सम्बोधनम्बैल्ववनक बैल्ववनके बैल्ववनकानि
द्वितीयाबैल्ववनकम् बैल्ववनके बैल्ववनकानि
तृतीयाबैल्ववनकेन बैल्ववनकाभ्याम् बैल्ववनकैः
चतुर्थीबैल्ववनकाय बैल्ववनकाभ्याम् बैल्ववनकेभ्यः
पञ्चमीबैल्ववनकात् बैल्ववनकाभ्याम् बैल्ववनकेभ्यः
षष्ठीबैल्ववनकस्य बैल्ववनकयोः बैल्ववनकानाम्
सप्तमीबैल्ववनके बैल्ववनकयोः बैल्ववनकेषु

समास बैल्ववनक

अव्यय ॰बैल्ववनकम् ॰बैल्ववनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria