Declension table of ?baijavāpayana

Deva

MasculineSingularDualPlural
Nominativebaijavāpayanaḥ baijavāpayanau baijavāpayanāḥ
Vocativebaijavāpayana baijavāpayanau baijavāpayanāḥ
Accusativebaijavāpayanam baijavāpayanau baijavāpayanān
Instrumentalbaijavāpayanena baijavāpayanābhyām baijavāpayanaiḥ baijavāpayanebhiḥ
Dativebaijavāpayanāya baijavāpayanābhyām baijavāpayanebhyaḥ
Ablativebaijavāpayanāt baijavāpayanābhyām baijavāpayanebhyaḥ
Genitivebaijavāpayanasya baijavāpayanayoḥ baijavāpayanānām
Locativebaijavāpayane baijavāpayanayoḥ baijavāpayaneṣu

Compound baijavāpayana -

Adverb -baijavāpayanam -baijavāpayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria