सुबन्तावली ?बैजवापयन

Roma

पुमान्एकद्विबहु
प्रथमाबैजवापयनः बैजवापयनौ बैजवापयनाः
सम्बोधनम्बैजवापयन बैजवापयनौ बैजवापयनाः
द्वितीयाबैजवापयनम् बैजवापयनौ बैजवापयनान्
तृतीयाबैजवापयनेन बैजवापयनाभ्याम् बैजवापयनैः बैजवापयनेभिः
चतुर्थीबैजवापयनाय बैजवापयनाभ्याम् बैजवापयनेभ्यः
पञ्चमीबैजवापयनात् बैजवापयनाभ्याम् बैजवापयनेभ्यः
षष्ठीबैजवापयनस्य बैजवापयनयोः बैजवापयनानाम्
सप्तमीबैजवापयने बैजवापयनयोः बैजवापयनेषु

समास बैजवापयन

अव्यय ॰बैजवापयनम् ॰बैजवापयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria