Declension table of ?baiḍālavratika

Deva

MasculineSingularDualPlural
Nominativebaiḍālavratikaḥ baiḍālavratikau baiḍālavratikāḥ
Vocativebaiḍālavratika baiḍālavratikau baiḍālavratikāḥ
Accusativebaiḍālavratikam baiḍālavratikau baiḍālavratikān
Instrumentalbaiḍālavratikena baiḍālavratikābhyām baiḍālavratikaiḥ baiḍālavratikebhiḥ
Dativebaiḍālavratikāya baiḍālavratikābhyām baiḍālavratikebhyaḥ
Ablativebaiḍālavratikāt baiḍālavratikābhyām baiḍālavratikebhyaḥ
Genitivebaiḍālavratikasya baiḍālavratikayoḥ baiḍālavratikānām
Locativebaiḍālavratike baiḍālavratikayoḥ baiḍālavratikeṣu

Compound baiḍālavratika -

Adverb -baiḍālavratikam -baiḍālavratikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria