सुबन्तावली ?बैडालव्रतिक

Roma

पुमान्एकद्विबहु
प्रथमाबैडालव्रतिकः बैडालव्रतिकौ बैडालव्रतिकाः
सम्बोधनम्बैडालव्रतिक बैडालव्रतिकौ बैडालव्रतिकाः
द्वितीयाबैडालव्रतिकम् बैडालव्रतिकौ बैडालव्रतिकान्
तृतीयाबैडालव्रतिकेन बैडालव्रतिकाभ्याम् बैडालव्रतिकैः बैडालव्रतिकेभिः
चतुर्थीबैडालव्रतिकाय बैडालव्रतिकाभ्याम् बैडालव्रतिकेभ्यः
पञ्चमीबैडालव्रतिकात् बैडालव्रतिकाभ्याम् बैडालव्रतिकेभ्यः
षष्ठीबैडालव्रतिकस्य बैडालव्रतिकयोः बैडालव्रतिकानाम्
सप्तमीबैडालव्रतिके बैडालव्रतिकयोः बैडालव्रतिकेषु

समास बैडालव्रतिक

अव्यय ॰बैडालव्रतिकम् ॰बैडालव्रतिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria