Declension table of ?bahvakṣarāntyā

Deva

FeminineSingularDualPlural
Nominativebahvakṣarāntyā bahvakṣarāntye bahvakṣarāntyāḥ
Vocativebahvakṣarāntye bahvakṣarāntye bahvakṣarāntyāḥ
Accusativebahvakṣarāntyām bahvakṣarāntye bahvakṣarāntyāḥ
Instrumentalbahvakṣarāntyayā bahvakṣarāntyābhyām bahvakṣarāntyābhiḥ
Dativebahvakṣarāntyāyai bahvakṣarāntyābhyām bahvakṣarāntyābhyaḥ
Ablativebahvakṣarāntyāyāḥ bahvakṣarāntyābhyām bahvakṣarāntyābhyaḥ
Genitivebahvakṣarāntyāyāḥ bahvakṣarāntyayoḥ bahvakṣarāntyānām
Locativebahvakṣarāntyāyām bahvakṣarāntyayoḥ bahvakṣarāntyāsu

Adverb -bahvakṣarāntyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria