सुबन्तावली ?बह्वक्षरान्त्या

Roma

स्त्रीएकद्विबहु
प्रथमाबह्वक्षरान्त्या बह्वक्षरान्त्ये बह्वक्षरान्त्याः
सम्बोधनम्बह्वक्षरान्त्ये बह्वक्षरान्त्ये बह्वक्षरान्त्याः
द्वितीयाबह्वक्षरान्त्याम् बह्वक्षरान्त्ये बह्वक्षरान्त्याः
तृतीयाबह्वक्षरान्त्यया बह्वक्षरान्त्याभ्याम् बह्वक्षरान्त्याभिः
चतुर्थीबह्वक्षरान्त्यायै बह्वक्षरान्त्याभ्याम् बह्वक्षरान्त्याभ्यः
पञ्चमीबह्वक्षरान्त्यायाः बह्वक्षरान्त्याभ्याम् बह्वक्षरान्त्याभ्यः
षष्ठीबह्वक्षरान्त्यायाः बह्वक्षरान्त्ययोः बह्वक्षरान्त्यानाम्
सप्तमीबह्वक्षरान्त्यायाम् बह्वक्षरान्त्ययोः बह्वक्षरान्त्यासु

अव्यय ॰बह्वक्षरान्त्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria