Declension table of ?bahvajavika

Deva

NeuterSingularDualPlural
Nominativebahvajavikam bahvajavike bahvajavikāni
Vocativebahvajavika bahvajavike bahvajavikāni
Accusativebahvajavikam bahvajavike bahvajavikāni
Instrumentalbahvajavikena bahvajavikābhyām bahvajavikaiḥ
Dativebahvajavikāya bahvajavikābhyām bahvajavikebhyaḥ
Ablativebahvajavikāt bahvajavikābhyām bahvajavikebhyaḥ
Genitivebahvajavikasya bahvajavikayoḥ bahvajavikānām
Locativebahvajavike bahvajavikayoḥ bahvajavikeṣu

Compound bahvajavika -

Adverb -bahvajavikam -bahvajavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria