सुबन्तावली ?बह्वजविक

Roma

नपुंसकम्एकद्विबहु
प्रथमाबह्वजविकम् बह्वजविके बह्वजविकानि
सम्बोधनम्बह्वजविक बह्वजविके बह्वजविकानि
द्वितीयाबह्वजविकम् बह्वजविके बह्वजविकानि
तृतीयाबह्वजविकेन बह्वजविकाभ्याम् बह्वजविकैः
चतुर्थीबह्वजविकाय बह्वजविकाभ्याम् बह्वजविकेभ्यः
पञ्चमीबह्वजविकात् बह्वजविकाभ्याम् बह्वजविकेभ्यः
षष्ठीबह्वजविकस्य बह्वजविकयोः बह्वजविकानाम्
सप्तमीबह्वजविके बह्वजविकयोः बह्वजविकेषु

समास बह्वजविक

अव्यय ॰बह्वजविकम् ॰बह्वजविकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria