Declension table of ?bahvṛcapaddhati

Deva

FeminineSingularDualPlural
Nominativebahvṛcapaddhatiḥ bahvṛcapaddhatī bahvṛcapaddhatayaḥ
Vocativebahvṛcapaddhate bahvṛcapaddhatī bahvṛcapaddhatayaḥ
Accusativebahvṛcapaddhatim bahvṛcapaddhatī bahvṛcapaddhatīḥ
Instrumentalbahvṛcapaddhatyā bahvṛcapaddhatibhyām bahvṛcapaddhatibhiḥ
Dativebahvṛcapaddhatyai bahvṛcapaddhataye bahvṛcapaddhatibhyām bahvṛcapaddhatibhyaḥ
Ablativebahvṛcapaddhatyāḥ bahvṛcapaddhateḥ bahvṛcapaddhatibhyām bahvṛcapaddhatibhyaḥ
Genitivebahvṛcapaddhatyāḥ bahvṛcapaddhateḥ bahvṛcapaddhatyoḥ bahvṛcapaddhatīnām
Locativebahvṛcapaddhatyām bahvṛcapaddhatau bahvṛcapaddhatyoḥ bahvṛcapaddhatiṣu

Compound bahvṛcapaddhati -

Adverb -bahvṛcapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria