सुबन्तावली ?बह्वृचपद्धति

Roma

स्त्रीएकद्विबहु
प्रथमाबह्वृचपद्धतिः बह्वृचपद्धती बह्वृचपद्धतयः
सम्बोधनम्बह्वृचपद्धते बह्वृचपद्धती बह्वृचपद्धतयः
द्वितीयाबह्वृचपद्धतिम् बह्वृचपद्धती बह्वृचपद्धतीः
तृतीयाबह्वृचपद्धत्या बह्वृचपद्धतिभ्याम् बह्वृचपद्धतिभिः
चतुर्थीबह्वृचपद्धत्यै बह्वृचपद्धतये बह्वृचपद्धतिभ्याम् बह्वृचपद्धतिभ्यः
पञ्चमीबह्वृचपद्धत्याः बह्वृचपद्धतेः बह्वृचपद्धतिभ्याम् बह्वृचपद्धतिभ्यः
षष्ठीबह्वृचपद्धत्याः बह्वृचपद्धतेः बह्वृचपद्धत्योः बह्वृचपद्धतीनाम्
सप्तमीबह्वृचपद्धत्याम् बह्वृचपद्धतौ बह्वृचपद्धत्योः बह्वृचपद्धतिषु

समास बह्वृचपद्धति

अव्यय ॰बह्वृचपद्धति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria