Declension table of ?bahvṛcagṛhyakārikā

Deva

FeminineSingularDualPlural
Nominativebahvṛcagṛhyakārikā bahvṛcagṛhyakārike bahvṛcagṛhyakārikāḥ
Vocativebahvṛcagṛhyakārike bahvṛcagṛhyakārike bahvṛcagṛhyakārikāḥ
Accusativebahvṛcagṛhyakārikām bahvṛcagṛhyakārike bahvṛcagṛhyakārikāḥ
Instrumentalbahvṛcagṛhyakārikayā bahvṛcagṛhyakārikābhyām bahvṛcagṛhyakārikābhiḥ
Dativebahvṛcagṛhyakārikāyai bahvṛcagṛhyakārikābhyām bahvṛcagṛhyakārikābhyaḥ
Ablativebahvṛcagṛhyakārikāyāḥ bahvṛcagṛhyakārikābhyām bahvṛcagṛhyakārikābhyaḥ
Genitivebahvṛcagṛhyakārikāyāḥ bahvṛcagṛhyakārikayoḥ bahvṛcagṛhyakārikāṇām
Locativebahvṛcagṛhyakārikāyām bahvṛcagṛhyakārikayoḥ bahvṛcagṛhyakārikāsu

Adverb -bahvṛcagṛhyakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria