सुबन्तावली ?बह्वृचगृह्यकारिका

Roma

स्त्रीएकद्विबहु
प्रथमाबह्वृचगृह्यकारिका बह्वृचगृह्यकारिके बह्वृचगृह्यकारिकाः
सम्बोधनम्बह्वृचगृह्यकारिके बह्वृचगृह्यकारिके बह्वृचगृह्यकारिकाः
द्वितीयाबह्वृचगृह्यकारिकाम् बह्वृचगृह्यकारिके बह्वृचगृह्यकारिकाः
तृतीयाबह्वृचगृह्यकारिकया बह्वृचगृह्यकारिकाभ्याम् बह्वृचगृह्यकारिकाभिः
चतुर्थीबह्वृचगृह्यकारिकायै बह्वृचगृह्यकारिकाभ्याम् बह्वृचगृह्यकारिकाभ्यः
पञ्चमीबह्वृचगृह्यकारिकायाः बह्वृचगृह्यकारिकाभ्याम् बह्वृचगृह्यकारिकाभ्यः
षष्ठीबह्वृचगृह्यकारिकायाः बह्वृचगृह्यकारिकयोः बह्वृचगृह्यकारिकाणाम्
सप्तमीबह्वृचगृह्यकारिकायाम् बह्वृचगृह्यकारिकयोः बह्वृचगृह्यकारिकासु

अव्यय ॰बह्वृचगृह्यकारिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria