Declension table of bahuśruta

Deva

MasculineSingularDualPlural
Nominativebahuśrutaḥ bahuśrutau bahuśrutāḥ
Vocativebahuśruta bahuśrutau bahuśrutāḥ
Accusativebahuśrutam bahuśrutau bahuśrutān
Instrumentalbahuśrutena bahuśrutābhyām bahuśrutaiḥ bahuśrutebhiḥ
Dativebahuśrutāya bahuśrutābhyām bahuśrutebhyaḥ
Ablativebahuśrutāt bahuśrutābhyām bahuśrutebhyaḥ
Genitivebahuśrutasya bahuśrutayoḥ bahuśrutānām
Locativebahuśrute bahuśrutayoḥ bahuśruteṣu

Compound bahuśruta -

Adverb -bahuśrutam -bahuśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria