Declension table of ?bahuśāstrajña

Deva

NeuterSingularDualPlural
Nominativebahuśāstrajñam bahuśāstrajñe bahuśāstrajñāni
Vocativebahuśāstrajña bahuśāstrajñe bahuśāstrajñāni
Accusativebahuśāstrajñam bahuśāstrajñe bahuśāstrajñāni
Instrumentalbahuśāstrajñena bahuśāstrajñābhyām bahuśāstrajñaiḥ
Dativebahuśāstrajñāya bahuśāstrajñābhyām bahuśāstrajñebhyaḥ
Ablativebahuśāstrajñāt bahuśāstrajñābhyām bahuśāstrajñebhyaḥ
Genitivebahuśāstrajñasya bahuśāstrajñayoḥ bahuśāstrajñānām
Locativebahuśāstrajñe bahuśāstrajñayoḥ bahuśāstrajñeṣu

Compound bahuśāstrajña -

Adverb -bahuśāstrajñam -bahuśāstrajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria