Declension table of bahuśākha

Deva

MasculineSingularDualPlural
Nominativebahuśākhaḥ bahuśākhau bahuśākhāḥ
Vocativebahuśākha bahuśākhau bahuśākhāḥ
Accusativebahuśākham bahuśākhau bahuśākhān
Instrumentalbahuśākhena bahuśākhābhyām bahuśākhaiḥ bahuśākhebhiḥ
Dativebahuśākhāya bahuśākhābhyām bahuśākhebhyaḥ
Ablativebahuśākhāt bahuśākhābhyām bahuśākhebhyaḥ
Genitivebahuśākhasya bahuśākhayoḥ bahuśākhānām
Locativebahuśākhe bahuśākhayoḥ bahuśākheṣu

Compound bahuśākha -

Adverb -bahuśākham -bahuśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria