Declension table of bahusvara

Deva

NeuterSingularDualPlural
Nominativebahusvaram bahusvare bahusvarāṇi
Vocativebahusvara bahusvare bahusvarāṇi
Accusativebahusvaram bahusvare bahusvarāṇi
Instrumentalbahusvareṇa bahusvarābhyām bahusvaraiḥ
Dativebahusvarāya bahusvarābhyām bahusvarebhyaḥ
Ablativebahusvarāt bahusvarābhyām bahusvarebhyaḥ
Genitivebahusvarasya bahusvarayoḥ bahusvarāṇām
Locativebahusvare bahusvarayoḥ bahusvareṣu

Compound bahusvara -

Adverb -bahusvaram -bahusvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria