Declension table of bahurūpa

Deva

MasculineSingularDualPlural
Nominativebahurūpaḥ bahurūpau bahurūpāḥ
Vocativebahurūpa bahurūpau bahurūpāḥ
Accusativebahurūpam bahurūpau bahurūpān
Instrumentalbahurūpeṇa bahurūpābhyām bahurūpaiḥ bahurūpebhiḥ
Dativebahurūpāya bahurūpābhyām bahurūpebhyaḥ
Ablativebahurūpāt bahurūpābhyām bahurūpebhyaḥ
Genitivebahurūpasya bahurūpayoḥ bahurūpāṇām
Locativebahurūpe bahurūpayoḥ bahurūpeṣu

Compound bahurūpa -

Adverb -bahurūpam -bahurūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria