Declension table of ?bahurāyaspoṣa

Deva

MasculineSingularDualPlural
Nominativebahurāyaspoṣaḥ bahurāyaspoṣau bahurāyaspoṣāḥ
Vocativebahurāyaspoṣa bahurāyaspoṣau bahurāyaspoṣāḥ
Accusativebahurāyaspoṣam bahurāyaspoṣau bahurāyaspoṣān
Instrumentalbahurāyaspoṣeṇa bahurāyaspoṣābhyām bahurāyaspoṣaiḥ bahurāyaspoṣebhiḥ
Dativebahurāyaspoṣāya bahurāyaspoṣābhyām bahurāyaspoṣebhyaḥ
Ablativebahurāyaspoṣāt bahurāyaspoṣābhyām bahurāyaspoṣebhyaḥ
Genitivebahurāyaspoṣasya bahurāyaspoṣayoḥ bahurāyaspoṣāṇām
Locativebahurāyaspoṣe bahurāyaspoṣayoḥ bahurāyaspoṣeṣu

Compound bahurāyaspoṣa -

Adverb -bahurāyaspoṣam -bahurāyaspoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria